हरिद्रा गणेश कवचम् Haridra Ganesh Kavach Lyrics In Hindi-Usha Mangeshkar

Haridra Ganesh Kavach Song Details

📌Song Title Haridra Ganesh Kavach
🎞️Album Amrit Varad Ganesh
🎤Singer Usha Mangeshkar
🏷️Music Label Times Music Spiritual
▶ See the music video of Haridra Ganesh Kavach Song on Times Music Spiritual YouTube channel for your reference and song details.

हरिद्रा गणेश कवचम् Haridra Ganesh Kavach Lyrics

॥ अथ हरिद्रा गणेश कवच ॥
ईश्वरउवाच:
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले ।
किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥
॥ इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम् ॥

हरिद्रा गणेश कवचम् Haridra Ganesh Kavach Lyrics

॥ ath haridraa gaṇesh kavach ॥
Iishvarauvaach:
Shṛṇu vakshyaami kavacham sarvasiddhikaram priye .
Paṭhitvaa paaṭhayitvaa ch muchyate sarv sankaṭaat ॥१॥

Ajñaatvaa kavacham devi gaṇeshasy manun japet .
Siddhirnajaayate tasy kalpakoṭishatairapi ॥ २॥

Om aamodashch shirah paatu pramodashch shikhopari .
Sammodo bhruuyuge paatu bhruumadhye ch gaṇaadhipah ॥ ३॥

Gaṇaakriiḍo netrayugam naasaayaan gaṇanaayakah .
Gaṇakriiḍaanvitah paatu vadane sarvasiddhaye ॥ ४॥

Jihvaayaan sumukhah paatu griivaayaan durmukhah sadaa .
Vighnesho hṛdaye paatu vighnanaathashch vakshasi ॥ ५॥

Gaṇaanaan naayakah paatu baahuyugmam sadaa mam .
Vighnakartaa ch hyudare vighnahartaa ch liṅgake ॥ ६॥

Gajavaktrah kaṭiideshe ekadanto nitambake .
Lambodarah sadaa paatu guhyadeshe mamaaruṇah ॥ ७॥

Vyaalayajñopaviitii maan paatu paadayuge sadaa .
Jaapakah sarvadaa paatu jaanujaṅghe gaṇaadhipah ॥ ८॥

Haaridrah sarvadaa paatu sarvaaṅge gaṇanaayakah .
Y idam prapaṭhennityam gaṇeshasy maheshvari ॥ ९॥

Kavacham sarvasiddhaakhyam sarvavighnavinaashanam .
Sarvasiddhikaram saakshaatsarvapaapavimochanam ॥ १०॥

Sarvasampatpradam saakshaatsarvaduahkhavimokshaṇam .
Sarvaapattiprashamanam sarvashatrukshayaṅkaram ॥ ११॥

Grahapiiḍaa jvaraa rogaa ye chaanye guhyakaadayah .
Paṭhanaaddhaaraṇaadev naashamaayanti tatkshaṇaat ॥ १२॥

Dhanadhaanyakaram devi kavacham surapuujitam .
Samam naasti maheshaani trailokye kavachasy ch ॥ १३॥

Haaridrasy mahaadevi vighnaraajasy bhuutale .
Kimanyairasadaalaapairyatraayurvyayataamiyaat ॥ १४॥
॥ iti vishvasaaratantre haridraagaṇeshakavacham sampuurṇam ॥

Leave a Comment

Radha Krishna Songs to Celebrate Janmashtami टॉम क्रूज ने फिर उठाया जान का खतरा, प्लेन से लटककर किया स्टंट, वायरल हुईं तस्वीरें अनंत अंबानी की शादी से पहले छाए नीता अंबानी की ये 7 तस्वीरें